Declension table of ?cūrṇakṛt

Deva

MasculineSingularDualPlural
Nominativecūrṇakṛt cūrṇakṛtau cūrṇakṛtaḥ
Vocativecūrṇakṛt cūrṇakṛtau cūrṇakṛtaḥ
Accusativecūrṇakṛtam cūrṇakṛtau cūrṇakṛtaḥ
Instrumentalcūrṇakṛtā cūrṇakṛdbhyām cūrṇakṛdbhiḥ
Dativecūrṇakṛte cūrṇakṛdbhyām cūrṇakṛdbhyaḥ
Ablativecūrṇakṛtaḥ cūrṇakṛdbhyām cūrṇakṛdbhyaḥ
Genitivecūrṇakṛtaḥ cūrṇakṛtoḥ cūrṇakṛtām
Locativecūrṇakṛti cūrṇakṛtoḥ cūrṇakṛtsu

Compound cūrṇakṛt -

Adverb -cūrṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria