Declension table of cūrṇa

Deva

MasculineSingularDualPlural
Nominativecūrṇaḥ cūrṇau cūrṇāḥ
Vocativecūrṇa cūrṇau cūrṇāḥ
Accusativecūrṇam cūrṇau cūrṇān
Instrumentalcūrṇena cūrṇābhyām cūrṇaiḥ
Dativecūrṇāya cūrṇābhyām cūrṇebhyaḥ
Ablativecūrṇāt cūrṇābhyām cūrṇebhyaḥ
Genitivecūrṇasya cūrṇayoḥ cūrṇānām
Locativecūrṇe cūrṇayoḥ cūrṇeṣu

Compound cūrṇa -

Adverb -cūrṇam -cūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria