Declension table of cūlin

Deva

MasculineSingularDualPlural
Nominativecūlī cūlinau cūlinaḥ
Vocativecūlin cūlinau cūlinaḥ
Accusativecūlinam cūlinau cūlinaḥ
Instrumentalcūlinā cūlibhyām cūlibhiḥ
Dativecūline cūlibhyām cūlibhyaḥ
Ablativecūlinaḥ cūlibhyām cūlibhyaḥ
Genitivecūlinaḥ cūlinoḥ cūlinām
Locativecūlini cūlinoḥ cūliṣu

Compound cūli -

Adverb -cūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria