Declension table of ?cūlikā

Deva

FeminineSingularDualPlural
Nominativecūlikā cūlike cūlikāḥ
Vocativecūlike cūlike cūlikāḥ
Accusativecūlikām cūlike cūlikāḥ
Instrumentalcūlikayā cūlikābhyām cūlikābhiḥ
Dativecūlikāyai cūlikābhyām cūlikābhyaḥ
Ablativecūlikāyāḥ cūlikābhyām cūlikābhyaḥ
Genitivecūlikāyāḥ cūlikayoḥ cūlikānām
Locativecūlikāyām cūlikayoḥ cūlikāsu

Adverb -cūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria