Declension table of ?cūlika

Deva

MasculineSingularDualPlural
Nominativecūlikaḥ cūlikau cūlikāḥ
Vocativecūlika cūlikau cūlikāḥ
Accusativecūlikam cūlikau cūlikān
Instrumentalcūlikena cūlikābhyām cūlikaiḥ cūlikebhiḥ
Dativecūlikāya cūlikābhyām cūlikebhyaḥ
Ablativecūlikāt cūlikābhyām cūlikebhyaḥ
Genitivecūlikasya cūlikayoḥ cūlikānām
Locativecūlike cūlikayoḥ cūlikeṣu

Compound cūlika -

Adverb -cūlikam -cūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria