Declension table of ?cūlakā

Deva

FeminineSingularDualPlural
Nominativecūlakā cūlake cūlakāḥ
Vocativecūlake cūlake cūlakāḥ
Accusativecūlakām cūlake cūlakāḥ
Instrumentalcūlakayā cūlakābhyām cūlakābhiḥ
Dativecūlakāyai cūlakābhyām cūlakābhyaḥ
Ablativecūlakāyāḥ cūlakābhyām cūlakābhyaḥ
Genitivecūlakāyāḥ cūlakayoḥ cūlakānām
Locativecūlakāyām cūlakayoḥ cūlakāsu

Adverb -cūlakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria