Declension table of ?cūlaka

Deva

MasculineSingularDualPlural
Nominativecūlakaḥ cūlakau cūlakāḥ
Vocativecūlaka cūlakau cūlakāḥ
Accusativecūlakam cūlakau cūlakān
Instrumentalcūlakena cūlakābhyām cūlakaiḥ cūlakebhiḥ
Dativecūlakāya cūlakābhyām cūlakebhyaḥ
Ablativecūlakāt cūlakābhyām cūlakebhyaḥ
Genitivecūlakasya cūlakayoḥ cūlakānām
Locativecūlake cūlakayoḥ cūlakeṣu

Compound cūlaka -

Adverb -cūlakam -cūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria