Declension table of cūlā

Deva

FeminineSingularDualPlural
Nominativecūlā cūle cūlāḥ
Vocativecūle cūle cūlāḥ
Accusativecūlām cūle cūlāḥ
Instrumentalcūlayā cūlābhyām cūlābhiḥ
Dativecūlāyai cūlābhyām cūlābhyaḥ
Ablativecūlāyāḥ cūlābhyām cūlābhyaḥ
Genitivecūlāyāḥ cūlayoḥ cūlānām
Locativecūlāyām cūlayoḥ cūlāsu

Adverb -cūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria