Declension table of ?cūṣitā

Deva

FeminineSingularDualPlural
Nominativecūṣitā cūṣite cūṣitāḥ
Vocativecūṣite cūṣite cūṣitāḥ
Accusativecūṣitām cūṣite cūṣitāḥ
Instrumentalcūṣitayā cūṣitābhyām cūṣitābhiḥ
Dativecūṣitāyai cūṣitābhyām cūṣitābhyaḥ
Ablativecūṣitāyāḥ cūṣitābhyām cūṣitābhyaḥ
Genitivecūṣitāyāḥ cūṣitayoḥ cūṣitānām
Locativecūṣitāyām cūṣitayoḥ cūṣitāsu

Adverb -cūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria