Declension table of ?cūṣita

Deva

MasculineSingularDualPlural
Nominativecūṣitaḥ cūṣitau cūṣitāḥ
Vocativecūṣita cūṣitau cūṣitāḥ
Accusativecūṣitam cūṣitau cūṣitān
Instrumentalcūṣitena cūṣitābhyām cūṣitaiḥ cūṣitebhiḥ
Dativecūṣitāya cūṣitābhyām cūṣitebhyaḥ
Ablativecūṣitāt cūṣitābhyām cūṣitebhyaḥ
Genitivecūṣitasya cūṣitayoḥ cūṣitānām
Locativecūṣite cūṣitayoḥ cūṣiteṣu

Compound cūṣita -

Adverb -cūṣitam -cūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria