Declension table of ?cūṣiṇī

Deva

FeminineSingularDualPlural
Nominativecūṣiṇī cūṣiṇyau cūṣiṇyaḥ
Vocativecūṣiṇi cūṣiṇyau cūṣiṇyaḥ
Accusativecūṣiṇīm cūṣiṇyau cūṣiṇīḥ
Instrumentalcūṣiṇyā cūṣiṇībhyām cūṣiṇībhiḥ
Dativecūṣiṇyai cūṣiṇībhyām cūṣiṇībhyaḥ
Ablativecūṣiṇyāḥ cūṣiṇībhyām cūṣiṇībhyaḥ
Genitivecūṣiṇyāḥ cūṣiṇyoḥ cūṣiṇīnām
Locativecūṣiṇyām cūṣiṇyoḥ cūṣiṇīṣu

Compound cūṣiṇi - cūṣiṇī -

Adverb -cūṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria