Declension table of ?cūṣā

Deva

FeminineSingularDualPlural
Nominativecūṣā cūṣe cūṣāḥ
Vocativecūṣe cūṣe cūṣāḥ
Accusativecūṣām cūṣe cūṣāḥ
Instrumentalcūṣayā cūṣābhyām cūṣābhiḥ
Dativecūṣāyai cūṣābhyām cūṣābhyaḥ
Ablativecūṣāyāḥ cūṣābhyām cūṣābhyaḥ
Genitivecūṣāyāḥ cūṣayoḥ cūṣāṇām
Locativecūṣāyām cūṣayoḥ cūṣāsu

Adverb -cūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria