Declension table of cūṣaṇa

Deva

NeuterSingularDualPlural
Nominativecūṣaṇam cūṣaṇe cūṣaṇāni
Vocativecūṣaṇa cūṣaṇe cūṣaṇāni
Accusativecūṣaṇam cūṣaṇe cūṣaṇāni
Instrumentalcūṣaṇena cūṣaṇābhyām cūṣaṇaiḥ
Dativecūṣaṇāya cūṣaṇābhyām cūṣaṇebhyaḥ
Ablativecūṣaṇāt cūṣaṇābhyām cūṣaṇebhyaḥ
Genitivecūṣaṇasya cūṣaṇayoḥ cūṣaṇānām
Locativecūṣaṇe cūṣaṇayoḥ cūṣaṇeṣu

Compound cūṣaṇa -

Adverb -cūṣaṇam -cūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria