Declension table of ?cūṅkṛta

Deva

NeuterSingularDualPlural
Nominativecūṅkṛtam cūṅkṛte cūṅkṛtāni
Vocativecūṅkṛta cūṅkṛte cūṅkṛtāni
Accusativecūṅkṛtam cūṅkṛte cūṅkṛtāni
Instrumentalcūṅkṛtena cūṅkṛtābhyām cūṅkṛtaiḥ
Dativecūṅkṛtāya cūṅkṛtābhyām cūṅkṛtebhyaḥ
Ablativecūṅkṛtāt cūṅkṛtābhyām cūṅkṛtebhyaḥ
Genitivecūṅkṛtasya cūṅkṛtayoḥ cūṅkṛtānām
Locativecūṅkṛte cūṅkṛtayoḥ cūṅkṛteṣu

Compound cūṅkṛta -

Adverb -cūṅkṛtam -cūṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria