Declension table of ?cūḍitika

Deva

NeuterSingularDualPlural
Nominativecūḍitikam cūḍitike cūḍitikāni
Vocativecūḍitika cūḍitike cūḍitikāni
Accusativecūḍitikam cūḍitike cūḍitikāni
Instrumentalcūḍitikena cūḍitikābhyām cūḍitikaiḥ
Dativecūḍitikāya cūḍitikābhyām cūḍitikebhyaḥ
Ablativecūḍitikāt cūḍitikābhyām cūḍitikebhyaḥ
Genitivecūḍitikasya cūḍitikayoḥ cūḍitikānām
Locativecūḍitike cūḍitikayoḥ cūḍitikeṣu

Compound cūḍitika -

Adverb -cūḍitikam -cūḍitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria