Declension table of ?cūḍitika

Deva

MasculineSingularDualPlural
Nominativecūḍitikaḥ cūḍitikau cūḍitikāḥ
Vocativecūḍitika cūḍitikau cūḍitikāḥ
Accusativecūḍitikam cūḍitikau cūḍitikān
Instrumentalcūḍitikena cūḍitikābhyām cūḍitikaiḥ cūḍitikebhiḥ
Dativecūḍitikāya cūḍitikābhyām cūḍitikebhyaḥ
Ablativecūḍitikāt cūḍitikābhyām cūḍitikebhyaḥ
Genitivecūḍitikasya cūḍitikayoḥ cūḍitikānām
Locativecūḍitike cūḍitikayoḥ cūḍitikeṣu

Compound cūḍitika -

Adverb -cūḍitikam -cūḍitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria