Declension table of ?cūḍikā

Deva

FeminineSingularDualPlural
Nominativecūḍikā cūḍike cūḍikāḥ
Vocativecūḍike cūḍike cūḍikāḥ
Accusativecūḍikām cūḍike cūḍikāḥ
Instrumentalcūḍikayā cūḍikābhyām cūḍikābhiḥ
Dativecūḍikāyai cūḍikābhyām cūḍikābhyaḥ
Ablativecūḍikāyāḥ cūḍikābhyām cūḍikābhyaḥ
Genitivecūḍikāyāḥ cūḍikayoḥ cūḍikānām
Locativecūḍikāyām cūḍikayoḥ cūḍikāsu

Adverb -cūḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria