Declension table of ?cūḍika

Deva

NeuterSingularDualPlural
Nominativecūḍikam cūḍike cūḍikāni
Vocativecūḍika cūḍike cūḍikāni
Accusativecūḍikam cūḍike cūḍikāni
Instrumentalcūḍikena cūḍikābhyām cūḍikaiḥ
Dativecūḍikāya cūḍikābhyām cūḍikebhyaḥ
Ablativecūḍikāt cūḍikābhyām cūḍikebhyaḥ
Genitivecūḍikasya cūḍikayoḥ cūḍikānām
Locativecūḍike cūḍikayoḥ cūḍikeṣu

Compound cūḍika -

Adverb -cūḍikam -cūḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria