Declension table of ?cūḍika

Deva

MasculineSingularDualPlural
Nominativecūḍikaḥ cūḍikau cūḍikāḥ
Vocativecūḍika cūḍikau cūḍikāḥ
Accusativecūḍikam cūḍikau cūḍikān
Instrumentalcūḍikena cūḍikābhyām cūḍikaiḥ cūḍikebhiḥ
Dativecūḍikāya cūḍikābhyām cūḍikebhyaḥ
Ablativecūḍikāt cūḍikābhyām cūḍikebhyaḥ
Genitivecūḍikasya cūḍikayoḥ cūḍikānām
Locativecūḍike cūḍikayoḥ cūḍikeṣu

Compound cūḍika -

Adverb -cūḍikam -cūḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria