Declension table of ?cūḍīya

Deva

NeuterSingularDualPlural
Nominativecūḍīyam cūḍīye cūḍīyāni
Vocativecūḍīya cūḍīye cūḍīyāni
Accusativecūḍīyam cūḍīye cūḍīyāni
Instrumentalcūḍīyena cūḍīyābhyām cūḍīyaiḥ
Dativecūḍīyāya cūḍīyābhyām cūḍīyebhyaḥ
Ablativecūḍīyāt cūḍīyābhyām cūḍīyebhyaḥ
Genitivecūḍīyasya cūḍīyayoḥ cūḍīyānām
Locativecūḍīye cūḍīyayoḥ cūḍīyeṣu

Compound cūḍīya -

Adverb -cūḍīyam -cūḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria