Declension table of ?cūḍīya

Deva

MasculineSingularDualPlural
Nominativecūḍīyaḥ cūḍīyau cūḍīyāḥ
Vocativecūḍīya cūḍīyau cūḍīyāḥ
Accusativecūḍīyam cūḍīyau cūḍīyān
Instrumentalcūḍīyena cūḍīyābhyām cūḍīyaiḥ cūḍīyebhiḥ
Dativecūḍīyāya cūḍīyābhyām cūḍīyebhyaḥ
Ablativecūḍīyāt cūḍīyābhyām cūḍīyebhyaḥ
Genitivecūḍīyasya cūḍīyayoḥ cūḍīyānām
Locativecūḍīye cūḍīyayoḥ cūḍīyeṣu

Compound cūḍīya -

Adverb -cūḍīyam -cūḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria