Declension table of ?cūḍāvatā

Deva

FeminineSingularDualPlural
Nominativecūḍāvatā cūḍāvate cūḍāvatāḥ
Vocativecūḍāvate cūḍāvate cūḍāvatāḥ
Accusativecūḍāvatām cūḍāvate cūḍāvatāḥ
Instrumentalcūḍāvatayā cūḍāvatābhyām cūḍāvatābhiḥ
Dativecūḍāvatāyai cūḍāvatābhyām cūḍāvatābhyaḥ
Ablativecūḍāvatāyāḥ cūḍāvatābhyām cūḍāvatābhyaḥ
Genitivecūḍāvatāyāḥ cūḍāvatayoḥ cūḍāvatānām
Locativecūḍāvatāyām cūḍāvatayoḥ cūḍāvatāsu

Adverb -cūḍāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria