Declension table of cūḍāvat

Deva

MasculineSingularDualPlural
Nominativecūḍāvān cūḍāvantau cūḍāvantaḥ
Vocativecūḍāvan cūḍāvantau cūḍāvantaḥ
Accusativecūḍāvantam cūḍāvantau cūḍāvataḥ
Instrumentalcūḍāvatā cūḍāvadbhyām cūḍāvadbhiḥ
Dativecūḍāvate cūḍāvadbhyām cūḍāvadbhyaḥ
Ablativecūḍāvataḥ cūḍāvadbhyām cūḍāvadbhyaḥ
Genitivecūḍāvataḥ cūḍāvatoḥ cūḍāvatām
Locativecūḍāvati cūḍāvatoḥ cūḍāvatsu

Compound cūḍāvat -

Adverb -cūḍāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria