Declension table of ?cūḍāvana

Deva

MasculineSingularDualPlural
Nominativecūḍāvanaḥ cūḍāvanau cūḍāvanāḥ
Vocativecūḍāvana cūḍāvanau cūḍāvanāḥ
Accusativecūḍāvanam cūḍāvanau cūḍāvanān
Instrumentalcūḍāvanena cūḍāvanābhyām cūḍāvanaiḥ cūḍāvanebhiḥ
Dativecūḍāvanāya cūḍāvanābhyām cūḍāvanebhyaḥ
Ablativecūḍāvanāt cūḍāvanābhyām cūḍāvanebhyaḥ
Genitivecūḍāvanasya cūḍāvanayoḥ cūḍāvanānām
Locativecūḍāvane cūḍāvanayoḥ cūḍāvaneṣu

Compound cūḍāvana -

Adverb -cūḍāvanam -cūḍāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria