Declension table of ?cūḍāvalambinī

Deva

FeminineSingularDualPlural
Nominativecūḍāvalambinī cūḍāvalambinyau cūḍāvalambinyaḥ
Vocativecūḍāvalambini cūḍāvalambinyau cūḍāvalambinyaḥ
Accusativecūḍāvalambinīm cūḍāvalambinyau cūḍāvalambinīḥ
Instrumentalcūḍāvalambinyā cūḍāvalambinībhyām cūḍāvalambinībhiḥ
Dativecūḍāvalambinyai cūḍāvalambinībhyām cūḍāvalambinībhyaḥ
Ablativecūḍāvalambinyāḥ cūḍāvalambinībhyām cūḍāvalambinībhyaḥ
Genitivecūḍāvalambinyāḥ cūḍāvalambinyoḥ cūḍāvalambinīnām
Locativecūḍāvalambinyām cūḍāvalambinyoḥ cūḍāvalambinīṣu

Compound cūḍāvalambini - cūḍāvalambinī -

Adverb -cūḍāvalambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria