Declension table of ?cūḍārha

Deva

MasculineSingularDualPlural
Nominativecūḍārhaḥ cūḍārhau cūḍārhāḥ
Vocativecūḍārha cūḍārhau cūḍārhāḥ
Accusativecūḍārham cūḍārhau cūḍārhān
Instrumentalcūḍārheṇa cūḍārhābhyām cūḍārhaiḥ cūḍārhebhiḥ
Dativecūḍārhāya cūḍārhābhyām cūḍārhebhyaḥ
Ablativecūḍārhāt cūḍārhābhyām cūḍārhebhyaḥ
Genitivecūḍārhasya cūḍārhayoḥ cūḍārhāṇām
Locativecūḍārhe cūḍārhayoḥ cūḍārheṣu

Compound cūḍārha -

Adverb -cūḍārham -cūḍārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria