Declension table of cūḍāratna

Deva

NeuterSingularDualPlural
Nominativecūḍāratnam cūḍāratne cūḍāratnāni
Vocativecūḍāratna cūḍāratne cūḍāratnāni
Accusativecūḍāratnam cūḍāratne cūḍāratnāni
Instrumentalcūḍāratnena cūḍāratnābhyām cūḍāratnaiḥ
Dativecūḍāratnāya cūḍāratnābhyām cūḍāratnebhyaḥ
Ablativecūḍāratnāt cūḍāratnābhyām cūḍāratnebhyaḥ
Genitivecūḍāratnasya cūḍāratnayoḥ cūḍāratnānām
Locativecūḍāratne cūḍāratnayoḥ cūḍāratneṣu

Compound cūḍāratna -

Adverb -cūḍāratnam -cūḍāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria