Declension table of ?cūḍāraka

Deva

MasculineSingularDualPlural
Nominativecūḍārakaḥ cūḍārakau cūḍārakāḥ
Vocativecūḍāraka cūḍārakau cūḍārakāḥ
Accusativecūḍārakam cūḍārakau cūḍārakān
Instrumentalcūḍārakeṇa cūḍārakābhyām cūḍārakaiḥ
Dativecūḍārakāya cūḍārakābhyām cūḍārakebhyaḥ
Ablativecūḍārakāt cūḍārakābhyām cūḍārakebhyaḥ
Genitivecūḍārakasya cūḍārakayoḥ cūḍārakāṇām
Locativecūḍārake cūḍārakayoḥ cūḍārakeṣu

Compound cūḍāraka -

Adverb -cūḍārakam -cūḍārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria