Declension table of ?cūḍāra

Deva

NeuterSingularDualPlural
Nominativecūḍāram cūḍāre cūḍārāṇi
Vocativecūḍāra cūḍāre cūḍārāṇi
Accusativecūḍāram cūḍāre cūḍārāṇi
Instrumentalcūḍāreṇa cūḍārābhyām cūḍāraiḥ
Dativecūḍārāya cūḍārābhyām cūḍārebhyaḥ
Ablativecūḍārāt cūḍārābhyām cūḍārebhyaḥ
Genitivecūḍārasya cūḍārayoḥ cūḍārāṇām
Locativecūḍāre cūḍārayoḥ cūḍāreṣu

Compound cūḍāra -

Adverb -cūḍāram -cūḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria