Declension table of ?cūḍāra

Deva

MasculineSingularDualPlural
Nominativecūḍāraḥ cūḍārau cūḍārāḥ
Vocativecūḍāra cūḍārau cūḍārāḥ
Accusativecūḍāram cūḍārau cūḍārān
Instrumentalcūḍāreṇa cūḍārābhyām cūḍāraiḥ
Dativecūḍārāya cūḍārābhyām cūḍārebhyaḥ
Ablativecūḍārāt cūḍārābhyām cūḍārebhyaḥ
Genitivecūḍārasya cūḍārayoḥ cūḍārāṇām
Locativecūḍāre cūḍārayoḥ cūḍāreṣu

Compound cūḍāra -

Adverb -cūḍāram -cūḍārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria