Declension table of ?cūḍāpratigrahaṇa

Deva

NeuterSingularDualPlural
Nominativecūḍāpratigrahaṇam cūḍāpratigrahaṇe cūḍāpratigrahaṇāni
Vocativecūḍāpratigrahaṇa cūḍāpratigrahaṇe cūḍāpratigrahaṇāni
Accusativecūḍāpratigrahaṇam cūḍāpratigrahaṇe cūḍāpratigrahaṇāni
Instrumentalcūḍāpratigrahaṇena cūḍāpratigrahaṇābhyām cūḍāpratigrahaṇaiḥ
Dativecūḍāpratigrahaṇāya cūḍāpratigrahaṇābhyām cūḍāpratigrahaṇebhyaḥ
Ablativecūḍāpratigrahaṇāt cūḍāpratigrahaṇābhyām cūḍāpratigrahaṇebhyaḥ
Genitivecūḍāpratigrahaṇasya cūḍāpratigrahaṇayoḥ cūḍāpratigrahaṇānām
Locativecūḍāpratigrahaṇe cūḍāpratigrahaṇayoḥ cūḍāpratigrahaṇeṣu

Compound cūḍāpratigrahaṇa -

Adverb -cūḍāpratigrahaṇam -cūḍāpratigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria