Declension table of ?cūḍāpāśa

Deva

NeuterSingularDualPlural
Nominativecūḍāpāśam cūḍāpāśe cūḍāpāśāni
Vocativecūḍāpāśa cūḍāpāśe cūḍāpāśāni
Accusativecūḍāpāśam cūḍāpāśe cūḍāpāśāni
Instrumentalcūḍāpāśena cūḍāpāśābhyām cūḍāpāśaiḥ
Dativecūḍāpāśāya cūḍāpāśābhyām cūḍāpāśebhyaḥ
Ablativecūḍāpāśāt cūḍāpāśābhyām cūḍāpāśebhyaḥ
Genitivecūḍāpāśasya cūḍāpāśayoḥ cūḍāpāśānām
Locativecūḍāpāśe cūḍāpāśayoḥ cūḍāpāśeṣu

Compound cūḍāpāśa -

Adverb -cūḍāpāśam -cūḍāpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria