Declension table of ?cūḍāmla

Deva

NeuterSingularDualPlural
Nominativecūḍāmlam cūḍāmle cūḍāmlāni
Vocativecūḍāmla cūḍāmle cūḍāmlāni
Accusativecūḍāmlam cūḍāmle cūḍāmlāni
Instrumentalcūḍāmlena cūḍāmlābhyām cūḍāmlaiḥ
Dativecūḍāmlāya cūḍāmlābhyām cūḍāmlebhyaḥ
Ablativecūḍāmlāt cūḍāmlābhyām cūḍāmlebhyaḥ
Genitivecūḍāmlasya cūḍāmlayoḥ cūḍāmlānām
Locativecūḍāmle cūḍāmlayoḥ cūḍāmleṣu

Compound cūḍāmla -

Adverb -cūḍāmlam -cūḍāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria