Declension table of ?cūḍāmaṇibhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativecūḍāmaṇibhaṭṭācāryaḥ cūḍāmaṇibhaṭṭācāryau cūḍāmaṇibhaṭṭācāryāḥ
Vocativecūḍāmaṇibhaṭṭācārya cūḍāmaṇibhaṭṭācāryau cūḍāmaṇibhaṭṭācāryāḥ
Accusativecūḍāmaṇibhaṭṭācāryam cūḍāmaṇibhaṭṭācāryau cūḍāmaṇibhaṭṭācāryān
Instrumentalcūḍāmaṇibhaṭṭācāryeṇa cūḍāmaṇibhaṭṭācāryābhyām cūḍāmaṇibhaṭṭācāryaiḥ cūḍāmaṇibhaṭṭācāryebhiḥ
Dativecūḍāmaṇibhaṭṭācāryāya cūḍāmaṇibhaṭṭācāryābhyām cūḍāmaṇibhaṭṭācāryebhyaḥ
Ablativecūḍāmaṇibhaṭṭācāryāt cūḍāmaṇibhaṭṭācāryābhyām cūḍāmaṇibhaṭṭācāryebhyaḥ
Genitivecūḍāmaṇibhaṭṭācāryasya cūḍāmaṇibhaṭṭācāryayoḥ cūḍāmaṇibhaṭṭācāryāṇām
Locativecūḍāmaṇibhaṭṭācārye cūḍāmaṇibhaṭṭācāryayoḥ cūḍāmaṇibhaṭṭācāryeṣu

Compound cūḍāmaṇibhaṭṭācārya -

Adverb -cūḍāmaṇibhaṭṭācāryam -cūḍāmaṇibhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria