Declension table of ?cūḍālaveśā

Deva

FeminineSingularDualPlural
Nominativecūḍālaveśā cūḍālaveśe cūḍālaveśāḥ
Vocativecūḍālaveśe cūḍālaveśe cūḍālaveśāḥ
Accusativecūḍālaveśām cūḍālaveśe cūḍālaveśāḥ
Instrumentalcūḍālaveśayā cūḍālaveśābhyām cūḍālaveśābhiḥ
Dativecūḍālaveśāyai cūḍālaveśābhyām cūḍālaveśābhyaḥ
Ablativecūḍālaveśāyāḥ cūḍālaveśābhyām cūḍālaveśābhyaḥ
Genitivecūḍālaveśāyāḥ cūḍālaveśayoḥ cūḍālaveśānām
Locativecūḍālaveśāyām cūḍālaveśayoḥ cūḍālaveśāsu

Adverb -cūḍālaveśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria