Declension table of ?cūḍālaveśa

Deva

MasculineSingularDualPlural
Nominativecūḍālaveśaḥ cūḍālaveśau cūḍālaveśāḥ
Vocativecūḍālaveśa cūḍālaveśau cūḍālaveśāḥ
Accusativecūḍālaveśam cūḍālaveśau cūḍālaveśān
Instrumentalcūḍālaveśena cūḍālaveśābhyām cūḍālaveśaiḥ cūḍālaveśebhiḥ
Dativecūḍālaveśāya cūḍālaveśābhyām cūḍālaveśebhyaḥ
Ablativecūḍālaveśāt cūḍālaveśābhyām cūḍālaveśebhyaḥ
Genitivecūḍālaveśasya cūḍālaveśayoḥ cūḍālaveśānām
Locativecūḍālaveśe cūḍālaveśayoḥ cūḍālaveśeṣu

Compound cūḍālaveśa -

Adverb -cūḍālaveśam -cūḍālaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria