Declension table of cūḍāla

Deva

MasculineSingularDualPlural
Nominativecūḍālaḥ cūḍālau cūḍālāḥ
Vocativecūḍāla cūḍālau cūḍālāḥ
Accusativecūḍālam cūḍālau cūḍālān
Instrumentalcūḍālena cūḍālābhyām cūḍālaiḥ cūḍālebhiḥ
Dativecūḍālāya cūḍālābhyām cūḍālebhyaḥ
Ablativecūḍālāt cūḍālābhyām cūḍālebhyaḥ
Genitivecūḍālasya cūḍālayoḥ cūḍālānām
Locativecūḍāle cūḍālayoḥ cūḍāleṣu

Compound cūḍāla -

Adverb -cūḍālam -cūḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria