Declension table of cūḍākaraṇa

Deva

NeuterSingularDualPlural
Nominativecūḍākaraṇam cūḍākaraṇe cūḍākaraṇāni
Vocativecūḍākaraṇa cūḍākaraṇe cūḍākaraṇāni
Accusativecūḍākaraṇam cūḍākaraṇe cūḍākaraṇāni
Instrumentalcūḍākaraṇena cūḍākaraṇābhyām cūḍākaraṇaiḥ
Dativecūḍākaraṇāya cūḍākaraṇābhyām cūḍākaraṇebhyaḥ
Ablativecūḍākaraṇāt cūḍākaraṇābhyām cūḍākaraṇebhyaḥ
Genitivecūḍākaraṇasya cūḍākaraṇayoḥ cūḍākaraṇānām
Locativecūḍākaraṇe cūḍākaraṇayoḥ cūḍākaraṇeṣu

Compound cūḍākaraṇa -

Adverb -cūḍākaraṇam -cūḍākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria