Declension table of ?cūḍākarṇa

Deva

MasculineSingularDualPlural
Nominativecūḍākarṇaḥ cūḍākarṇau cūḍākarṇāḥ
Vocativecūḍākarṇa cūḍākarṇau cūḍākarṇāḥ
Accusativecūḍākarṇam cūḍākarṇau cūḍākarṇān
Instrumentalcūḍākarṇena cūḍākarṇābhyām cūḍākarṇaiḥ cūḍākarṇebhiḥ
Dativecūḍākarṇāya cūḍākarṇābhyām cūḍākarṇebhyaḥ
Ablativecūḍākarṇāt cūḍākarṇābhyām cūḍākarṇebhyaḥ
Genitivecūḍākarṇasya cūḍākarṇayoḥ cūḍākarṇānām
Locativecūḍākarṇe cūḍākarṇayoḥ cūḍākarṇeṣu

Compound cūḍākarṇa -

Adverb -cūḍākarṇam -cūḍākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria