Declension table of ?cūḍādanta

Deva

MasculineSingularDualPlural
Nominativecūḍādantaḥ cūḍādantau cūḍādantāḥ
Vocativecūḍādanta cūḍādantau cūḍādantāḥ
Accusativecūḍādantam cūḍādantau cūḍādantān
Instrumentalcūḍādantena cūḍādantābhyām cūḍādantaiḥ cūḍādantebhiḥ
Dativecūḍādantāya cūḍādantābhyām cūḍādantebhyaḥ
Ablativecūḍādantāt cūḍādantābhyām cūḍādantebhyaḥ
Genitivecūḍādantasya cūḍādantayoḥ cūḍādantānām
Locativecūḍādante cūḍādantayoḥ cūḍādanteṣu

Compound cūḍādanta -

Adverb -cūḍādantam -cūḍādantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria