Declension table of ?cūḍābhikṣuṇī

Deva

FeminineSingularDualPlural
Nominativecūḍābhikṣuṇī cūḍābhikṣuṇyau cūḍābhikṣuṇyaḥ
Vocativecūḍābhikṣuṇi cūḍābhikṣuṇyau cūḍābhikṣuṇyaḥ
Accusativecūḍābhikṣuṇīm cūḍābhikṣuṇyau cūḍābhikṣuṇīḥ
Instrumentalcūḍābhikṣuṇyā cūḍābhikṣuṇībhyām cūḍābhikṣuṇībhiḥ
Dativecūḍābhikṣuṇyai cūḍābhikṣuṇībhyām cūḍābhikṣuṇībhyaḥ
Ablativecūḍābhikṣuṇyāḥ cūḍābhikṣuṇībhyām cūḍābhikṣuṇībhyaḥ
Genitivecūḍābhikṣuṇyāḥ cūḍābhikṣuṇyoḥ cūḍābhikṣuṇīnām
Locativecūḍābhikṣuṇyām cūḍābhikṣuṇyoḥ cūḍābhikṣuṇīṣu

Compound cūḍābhikṣuṇi - cūḍābhikṣuṇī -

Adverb -cūḍābhikṣuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria