Declension table of cūḍa

Deva

NeuterSingularDualPlural
Nominativecūḍam cūḍe cūḍāni
Vocativecūḍa cūḍe cūḍāni
Accusativecūḍam cūḍe cūḍāni
Instrumentalcūḍena cūḍābhyām cūḍaiḥ
Dativecūḍāya cūḍābhyām cūḍebhyaḥ
Ablativecūḍāt cūḍābhyām cūḍebhyaḥ
Genitivecūḍasya cūḍayoḥ cūḍānām
Locativecūḍe cūḍayoḥ cūḍeṣu

Compound cūḍa -

Adverb -cūḍam -cūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria