Declension table of ?curī

Deva

FeminineSingularDualPlural
Nominativecurī curyau curyaḥ
Vocativecuri curyau curyaḥ
Accusativecurīm curyau curīḥ
Instrumentalcuryā curībhyām curībhiḥ
Dativecuryai curībhyām curībhyaḥ
Ablativecuryāḥ curībhyām curībhyaḥ
Genitivecuryāḥ curyoḥ curīṇām
Locativecuryām curyoḥ curīṣu

Compound curi - curī -

Adverb -curi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria