Declension table of ?cundikā

Deva

FeminineSingularDualPlural
Nominativecundikā cundike cundikāḥ
Vocativecundike cundike cundikāḥ
Accusativecundikām cundike cundikāḥ
Instrumentalcundikayā cundikābhyām cundikābhiḥ
Dativecundikāyai cundikābhyām cundikābhyaḥ
Ablativecundikāyāḥ cundikābhyām cundikābhyaḥ
Genitivecundikāyāḥ cundikayoḥ cundikānām
Locativecundikāyām cundikayoḥ cundikāsu

Adverb -cundikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria