Declension table of ?cundī

Deva

FeminineSingularDualPlural
Nominativecundī cundyau cundyaḥ
Vocativecundi cundyau cundyaḥ
Accusativecundīm cundyau cundīḥ
Instrumentalcundyā cundībhyām cundībhiḥ
Dativecundyai cundībhyām cundībhyaḥ
Ablativecundyāḥ cundībhyām cundībhyaḥ
Genitivecundyāḥ cundyoḥ cundīnām
Locativecundyām cundyoḥ cundīṣu

Compound cundi - cundī -

Adverb -cundi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria