Declension table of cumbita

Deva

NeuterSingularDualPlural
Nominativecumbitam cumbite cumbitāni
Vocativecumbita cumbite cumbitāni
Accusativecumbitam cumbite cumbitāni
Instrumentalcumbitena cumbitābhyām cumbitaiḥ
Dativecumbitāya cumbitābhyām cumbitebhyaḥ
Ablativecumbitāt cumbitābhyām cumbitebhyaḥ
Genitivecumbitasya cumbitayoḥ cumbitānām
Locativecumbite cumbitayoḥ cumbiteṣu

Compound cumbita -

Adverb -cumbitam -cumbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria