Declension table of ?cumbanadāna

Deva

NeuterSingularDualPlural
Nominativecumbanadānam cumbanadāne cumbanadānāni
Vocativecumbanadāna cumbanadāne cumbanadānāni
Accusativecumbanadānam cumbanadāne cumbanadānāni
Instrumentalcumbanadānena cumbanadānābhyām cumbanadānaiḥ
Dativecumbanadānāya cumbanadānābhyām cumbanadānebhyaḥ
Ablativecumbanadānāt cumbanadānābhyām cumbanadānebhyaḥ
Genitivecumbanadānasya cumbanadānayoḥ cumbanadānānām
Locativecumbanadāne cumbanadānayoḥ cumbanadāneṣu

Compound cumbanadāna -

Adverb -cumbanadānam -cumbanadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria