Declension table of cumbana

Deva

NeuterSingularDualPlural
Nominativecumbanam cumbane cumbanāni
Vocativecumbana cumbane cumbanāni
Accusativecumbanam cumbane cumbanāni
Instrumentalcumbanena cumbanābhyām cumbanaiḥ
Dativecumbanāya cumbanābhyām cumbanebhyaḥ
Ablativecumbanāt cumbanābhyām cumbanebhyaḥ
Genitivecumbanasya cumbanayoḥ cumbanānām
Locativecumbane cumbanayoḥ cumbaneṣu

Compound cumbana -

Adverb -cumbanam -cumbanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria