Declension table of ?cullākṣa

Deva

NeuterSingularDualPlural
Nominativecullākṣam cullākṣe cullākṣāṇi
Vocativecullākṣa cullākṣe cullākṣāṇi
Accusativecullākṣam cullākṣe cullākṣāṇi
Instrumentalcullākṣeṇa cullākṣābhyām cullākṣaiḥ
Dativecullākṣāya cullākṣābhyām cullākṣebhyaḥ
Ablativecullākṣāt cullākṣābhyām cullākṣebhyaḥ
Genitivecullākṣasya cullākṣayoḥ cullākṣāṇām
Locativecullākṣe cullākṣayoḥ cullākṣeṣu

Compound cullākṣa -

Adverb -cullākṣam -cullākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria