Declension table of ?cullākṣa

Deva

MasculineSingularDualPlural
Nominativecullākṣaḥ cullākṣau cullākṣāḥ
Vocativecullākṣa cullākṣau cullākṣāḥ
Accusativecullākṣam cullākṣau cullākṣān
Instrumentalcullākṣeṇa cullākṣābhyām cullākṣaiḥ
Dativecullākṣāya cullākṣābhyām cullākṣebhyaḥ
Ablativecullākṣāt cullākṣābhyām cullākṣebhyaḥ
Genitivecullākṣasya cullākṣayoḥ cullākṣāṇām
Locativecullākṣe cullākṣayoḥ cullākṣeṣu

Compound cullākṣa -

Adverb -cullākṣam -cullākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria